A 163-6 Pūjāparyāyatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 163/6
Title: Pūjāparyāyatantra
Dimensions: 28.5 x 9 cm x 68 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 804
Acc No.: NAK 5/5124
Remarks: as Akṣobhyatārāsaṃvāda; A 1309/34


Reel No. A 163-6 Inventory No. 55831

Title Pūjāparyāyatantra

Remarks as Akṣobhyatārāsaṃvāda; A 1309/34

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 28.5 x 9.0 cm

Folios 68

Lines per Folio 7

Foliation figures in the middle right-hand margin on the verso

Scribe Hareśa

Date of Copying NS 804

Place of Deposit NAK

Accession No. 5/5124

Manuscript Features

At the very beginning of the MS, a folio appears, which is the double exposure of the fol. 68v ( the last folio).

Excerpts

Beginning

❖ || oṃ oṃ oṃ oṃ caturlakṣa,koṭibhedeti samvadet |

utapadyeti caturlakṣadātamākhala (!) ca maṃtra(2)taḥ |

adhidevatāyai (!) codbhūtya pūrvvat (!) samudīraye⟪tā⟫t |

kaṃ khaṃ gañ ca pañcalakṣa⟪|⟫ko⟨⟨dhi⟩⟩[[ṭi]]ṭibhede padaṃ śive | (fol. 1r1–3)

End

gopanīyaṃ gopanīyaṃ, svayonir iva pārvvati ||

iti saṃkṣepataḥ proktaṃ, kim anyat śrotum iccha(2)si || (fol. 68v1–2)

Colophon

iti śrīmadakṣobhyamahogratārāsamvāde mahābhairavādipratyakṣasādhanaṃ nāma pūjāparyyāyatantre dvitīya(3)khaṇḍe ’ṣṭādaśaḥ paṭalaḥ ||     ||

mārgaśīrṣakṛṣṇapakṣe, aṣṭamyāṃ guruvāsare ||

alekhi pustakaś cāyaṃ, śrīmanā (!) (4) hareśadhīmatā ||

kaṣṭena likhitā pustī, putravat paripālayet ||

guṇodoṣavivekāya (!), dhīrā eva hi tatpa(5)rā ||

mūrkhenā (!) likhitaṃ matvā, kṣamasvaṃ (!) paṇḍitā janāḥ ||     ||

punarbhāṣā samvat 804 mārgaśiravadi 8 ⟪‥‥⟫(6)vāra thva kunhu sampūrṇṇajuro ślokadvala 1 sala 3 pu. 43 ||     || śrīcakrarājārppaṇam astu || || śubha || (fol. 68v2–6)

Microfilm Details

Reel No. A 163/6

Date of Filming 15-10-1971

Exposures 72

Used Copy Kathmandu

Type of Film positive

Remarks two exposure of the fol. 68v (one exposure appear in the very beginning of the text)

Catalogued by

Date 08-02-2007

Bibliography